Go To Mantra

अथ॑र्वाणो अबध्नताथर्व॒णा अ॑बध्नत। तैर्मे॒दिनो॒ अङ्गि॑रसो॒ दस्यू॑नां बिभिदुः॒ पुर॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

Mantra Audio
Pad Path

अथर्वाण: । अबध्नत । आथर्वणा: । अबध्नत । तै: । मेदिन: । अङ्गिरस: । दस्यूनाम् । बिभिदु: । पुर: । तेन । त्वम् । द्विषत: । जहि ॥६.२०॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:20


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (अथर्वाणः) निश्चल स्वभाववाले [ऋषियों] ने [वैदिक नियम] (अबध्नत) बाँधा [माना] है, (आथर्वणाः) निश्चल परमात्मा के जाननेवाले [विवेकियों] ने [उसे] (अबध्नत) बाँधा है। (तैः) उन [विवेकियों] के साथ (मेदिनः) स्नेही वा बुद्धिमान् (अङ्गिरसः) ऋषियों ने (दस्यूनाम्) डाकुओं की (पुरः) नगरियों को (बिभिदुः) तोड़ा था, (तेन) उस [वैदिक नियम] से (त्वम्) तू (द्विषतः) वैरियों को (जहि) मार ॥२०॥
Connotation: - जैसे ईश्वरनियम पर चल कर विद्वानों की सहायता से दूसरे विद्वानों ने संसार में जीत पाई है, उसी प्रकार सब मनुष्य परस्पर सहायक होकर विघ्नों का नाश करें ॥२०॥
Footnote: २०−(अथर्वाणः) अ० ४।१।७। अ+थर्व चरणे-वनिप्। निश्चलस्वभावा मुनयः (अबध्नत) आथर्वाणः अ० ६।१।१। अथर्वन्-अण्, ज्ञाने। अथर्वाणं निश्चलस्वभावं परमात्मानं ये जानन्ति ते महर्षयः (तैः) आथर्वणैः सह (मेदिनः) ञिमिदा स्नेहने, यद्वा, मिदृ मेदृ मेधाहिंसनयोः−णिनि। स्नेहिनः। मेधाविनः (अङ्गिरसः) अ० २।१२।४। ज्ञानिनो महर्षयः (दस्यूनाम्) चौराणाम् (बिभिदुः) चिच्छिदुः (पुरः) नगरीः। अन्यद् गतम् ॥