Go To Mantra

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

Mantra Audio
Pad Path

यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । इमम् । देवता: । मणिम् । प्रति । अमुञ्चन्त । शम्ऽभुवम् । स: । आभ्य: । विश्वम् । इत् । दुहे । भूय:ऽभूय: । श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१७॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:17


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (यम्) जिस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को (बृहस्पतिः) बृहस्पति [बड़े ब्रह्माण्डों के स्वामी परमेश्वर] ने (वाताय) गमनशील (आशवे) भोक्ता [प्राणी] के लिये (अबध्नात्) बाँधा है। (तम् इमम्) उस ही (शंभुवम्) शान्तिकारक (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को (देवताः) देवताओं [विद्वानों] ने (प्रति अमुञ्चन्त) स्वीकार किया है। (सः) वह [वैदिक नियम] (आभ्यः) इन [देवताओं] के लिये (इत्) ही (विश्वम्) प्रत्येक वस्तु (भूयोभूयः) बहुत-बहुत, (श्वः श्वः) कल्प के पीछे कल्प [अर्थात् नित्य आगामी समय में] (दुहे) पूरा करता है, (तेन) उस [वैदिक नियम] से (त्वम्) तू (द्विषतः) वैरियों को (जहि) मार ॥१७॥
Connotation: - ईश्वरविहित वैदिक नियम को विद्वान् मानकर सदा आनन्द पाते रहे हैं, इसी प्रकार सब मनुष्य वेदमार्ग पर चलकर आनन्द भोगें ॥१७॥
Footnote: १७−(देवताः) विद्वांसः (प्रति अमुञ्चन्त) स्वीकृतवन्तः (आभ्यः) देवताभ्यः (विश्वम्) प्रत्येकं वस्तु। अन्यत् पूर्ववत् ॥