Go To Mantra

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः। स आ॑भ्यो॒ऽमृत॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

Mantra Audio
Pad Path

यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । आप: । बिभ्रती: । मणिम् । सदा । धावन्ति । अक्षिता: । स: । आभ्य: । अमृतम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१४॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:14


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (यम्) जिस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को.... म० ११ (अबध्नात्) बाँधा है। (तम्) उस (मणिम्) [प्रशंसनीय वैदिक नियम] को (बिभ्रतीः) धारण करती हुई (आपः) प्रजाएँ (अक्षिताः) अक्षीण होकर (सदा) सदा (धावन्ति) दौड़ती हैं। (सः) वह [वैदिक नियम] (आभ्यः) इन [प्रजाओं] के लिये (इत्) ही (अमृतम्) अमृत [पुरुषार्थ] को (भूयोभूयः) बहुत-बहुत.... म० ६ ॥१४॥
Connotation: - सब प्राणी वैदिक ज्ञान से निरालसी और स्वस्थ रहकर सदा प्रयत्न करते रहें ॥१४॥
Footnote: १४−(आपः) आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७ (बिभ्रतीः) धारयन्त्यः (सदा) (धावन्ति) वेगेन गच्छन्ति (अक्षिताः) अक्षीणाः (आभ्यः) प्रजाभ्यः (अमृतम्) मरणराहित्यम्। पुरुषार्थम्। अन्यत् पूर्ववत् ॥