Go To Mantra

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। सो अ॑स्मै वा॒जिन॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

Mantra Audio
Pad Path

यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । स: । अस्मै । वाजिनम् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.११॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:11


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (यम्) जिस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को (बृहस्पतिः) बृहस्पति [बड़े ब्रह्माण्डों के स्वामी परमेश्वर] ने (वाताय) गमनशील (आशवे) भोक्ता [प्राणी] के लिये (अबध्नात्) बाँधा है। (सः) वह [वैदिक नियम] (अस्मै) इस [प्राणी] के लिये (वाजिनम्) बल (भूयोभूयः) बहुत-बहुत.... म० ६ ॥११॥
Connotation: - अनुभवी विद्वानों के समान पुरुषार्थी मनुष्य वैदिक नियम से यथावत् बल बढ़ा कर विघ्नों को हटावे ॥११॥
Footnote: ११−(वाताय) अ० १।११।६। वा गतौ-तन्। गमनशीलाय। उद्योगिने (आशवे) कृवापा०। उ० १।१। अश भोजने-उण्। भोक्त्रे प्राणिने (वाजिनम्) महेरिनण् च। उ० २।५६। वज गतौ-इनण्। बलम्। अन्यत् पूर्ववत् ॥