Go To Mantra

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः। आशा॒ अनु॒ वि क्र॑मे॒ऽहमाशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

Mantra Audio
Pad Path

विष्णो: । क्रम: । असि । सपत्नऽहा । आशाऽसंशित: । वातऽतेजा: । आशा: । अनु । वि । क्रमे । अहम् । आशाभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२९॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:29


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा, (आशासंशितः) मध्य दिशाओं से तीक्ष्ण किया गया, (वाततेजाः) पवन से तेज पाया हुआ (असि) है। (आशाः अनु) मध्य दिशाओं के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (आशाभ्यः) मध्यदिशाओं से (तम्) उस शत्रु को.... म० २५ ॥२९॥
Connotation: - मन्त्र २८ के समान है ॥२९॥
Footnote: २९−(आशासंशितः) मध्यदिशासकाशात् तीक्ष्णीकृतः (वाततेजाः) पवनात् प्राप्ततेजाः..... अन्यत् सुगमं गतं च ॥