Go To Mantra

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा दिक्सं॑शितो॒ मन॑स्तेजाः। दिशो॒ऽनु॒ वि क्र॑मे॒ऽहं दि॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

Mantra Audio
Pad Path

विष्णो: । क्रम: । असि । सपत्नऽहा । दिक्ऽसंशित: । मन:ऽतेजा: । दिश: । अनु । वि । क्रमे । अहम् । दिक्ऽभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२८॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:28


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से, (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा (दिक्संशितः) दिशाओं से तीक्ष्ण किया गया, (मनस्तेजाः) मन से तेज पाया हुआ (असि) है। (दिशः अनु) दिशाओं के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (दिग्भ्यः) दिशाओं से (तम्) उस [शत्रु] को.... म० २५ ॥२८॥
Connotation: - मनुष्य दिशाओं के और मन के ज्ञान से उपकार लेकर उपकारी होवें ॥२८॥
Footnote: २८−(दिक्संशितः) दिक्सकाशात् तीक्ष्णीकृतः (मनस्तेजाः) मनसः प्राप्ततेजाः। अन्यत् सुगमं गतं च ॥