Devata: आपः, चन्द्रमाः
Rishi: सिन्धुद्वीपः
Chhanda: त्रिपदा विराड्गायत्री
Swara: विजय प्राप्ति सूक्त
अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत्। प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दुः॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु ॥
Pad Path
अरिप्रा: । आप: । अप । रिप्रम् । अस्मत् । प्र । अस्मत् । एन: । दु:ऽइतम् । सुऽप्रतीका: । प्र । दु:ऽस्वप्न्यम् । प्र । मलम् । वहन्तु ॥५.२४॥
Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:24
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
विद्वानों के कर्तव्य का उपदेश।
Word-Meaning: - (अरिप्राः) निर्दोष (आपः) विद्वान् लोग (रिप्रम्) पाप को (अस्मत्) हम से (अप) दूर [पहुँचावें] (सुप्रतीकाः) बड़ी प्रतीतिवाले वा सुन्दर रूपवाले लोग (अस्मत्) हम से (दुरितम्) कठिन (एनः) पाप को (प्र) दूर (दुः स्वप्न्यम्) दुष्ट स्वप्न को (प्र) दूर और (मलम्) मलिनता को (प्र) दूर (वहन्तु) पहुँचावें ॥२४॥
Connotation: - विद्वान् लोग घोर पापों से बचकर दूसरों को पापों से छुड़ा कर सुखी करते हैं ॥२४॥
Footnote: २४−(अरिप्राः) निर्दोषाः (आपः) म० ६। विद्वांसः (अप) दूरे (रिप्रम्) अ० ६।५१।२। पापम् (अस्मत्) (प्र) दूरे (अस्मत्) (एनः) पापम् (दुरितम्) कठिनम् (सुप्रतीकाः) अ० ४।२१।६। सु+प्र+इण् गतौ-ईकन् तुट् च। शोभनप्रतीतिमन्तः। शोभनरूपाः (प्र) (दुःस्वप्न्यम्) दुष्टस्वप्नभावम् (प्र) (मलम्) मालिन्यम् (वहन्तु) गमयन्तु ॥