Go To Mantra

यो व॑ आपो॒ऽपाम॒ग्नयो॒ऽप्स्वन्तर्य॑जु॒ष्यो॑ष्या देव॒यज॑नाः। इ॒दं तानति॑ सृजामि॒ तं माभ्यव॑निक्षि। तैस्तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥

Mantra Audio
Pad Path

ये । व: । आप: । अपाम् । अग्नय: । अप्ऽसु । अन्त: । यजुष्या: । देवऽयजना: । इदम् । तान् । अति । सृजामि । तान् । मा । अभिऽअवनिक्षि । तै: । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.२१॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:21


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (आपः) हे विद्वानो ! (ये) जो (वः अपाम्) तुम विद्वानों के (अग्नयः) ज्ञानप्रकाश (अप्सु अन्तः) विद्वानों के बीच (यजुष्यः) पूजायोग्य और (देवयजनाः) विद्वानों करके सङ्गति योग्य हैं, (इदम्) अब (तान्) उन [तुम्हारे ज्ञानप्रकाशों] को (अति) आदरपूर्वक (सृजामि) मैं सिद्ध करता हूँ, (तान्) उन [ज्ञानप्रकाशों] को (मा अभ्यवनिक्षि) मैं न धो डालूँ [न नष्ट करूँ]। (तैः) उन [ज्ञानप्रकाशों] से (तम्) उस [शत्रु] को (अभ्यतिसृजामः) हम हराकर छोड़ते हैं (यः) (जो (अस्मान्) हम से (द्वेष्टि) कुप्रीति करता है और (यम्) जिससे (वयम्) हम (द्विष्मः) कुप्रीति करते हैं। (अनेन ब्रह्मणा) इस वेदज्ञान से, (अनेन कर्मणा) इस कर्म से और (अनया मेन्या) इस वज्र से (तम्) उस [दुष्ट] को (वधेयम्) मैं मारूँ और (तम्) उसको (स्तृषीय) ढक लूँ ॥२१॥
Connotation: - जो मनुष्य विद्वानों के सत्सङ्ग से सुशिक्षित होकर दृढचित्त रहते और उनके उपकारों पर पानी नहीं फेरते, वे दुष्ट शत्रु को जीतने में समर्थ होते हैं ॥२१॥
Footnote: २१−(अग्नयः) ज्ञानप्रकाशाः। अन्यत् पूर्वगतमन्त्रात् १५ यथाविधि संयोजनीयम् ॥