Go To Mantra

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑य क्षत्रयो॒गैर्वो॑ युनज्मि ॥

Mantra Audio
Pad Path

इन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । क्षत्रऽयोगै: । व: । युनज्मि । ॥५.२॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - [हे विद्वानो !] तुम (इन्द्रस्य) आत्मा के (ओजः) पराक्रम... म० १। (जिष्णवे) विजयी (योगाय) संयोग के लिये (क्षत्रयोगैः) राज्य के ध्यानों से (वः) तुमको (युनज्मि) मैं जोड़ता हूँ ॥२॥
Connotation: - मन्त्र १ के समान है ॥२॥
Footnote: २−(क्षत्रयोगैः) राज्यध्यानैः। अन्यत् पूर्ववत्−म० १ ॥