Go To Mantra

यो व॑ आपो॒ऽपामू॒र्मिर॒प्स्वन्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥

Mantra Audio
Pad Path

य: । व: । आप: । अपाम् । ऊर्मि: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.१६॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:16


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (आपः) हे विद्वानो ! (यः) जो (वः अपाम्) तुम विद्वानों का (ऊर्मिः) वेग (अप्सु अन्तः) विद्वानों के बीच.... मन्त्र १५ ॥१६॥
Connotation: - मन्त्र १५ के समान है ॥१६॥
Footnote: १६−(ऊर्मिः) अर्तेरूच्च। उ० ४।४४। ऋ गतौ−मि, ऊत्वम्। तरङ्गः। प्रकाशः। वेगः। अन्यत् पूर्ववत्−म० १५ ॥