Go To Mantra

पि॑तॄ॒णां भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥

Mantra Audio
Pad Path

पितॄणाम् । भाग: । स्थ । अपाम् । शुक्रम् । आप: । देवी: । वर्च: । अस्मासु । धत्त । प्रजाऽपते: । व: । धाम्ना । अस्मै । लोकाय । सादये ॥५.१३॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:13


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - [हे विद्वानो !] तुम (पितॄणाम्) पालन करनेवाले गुणों के (भागः) अंश (स्थ) हो [अर्थात् महापालक हो] ...... म० ७ ॥१३॥
Connotation: - मन्त्र ७ के समान है ॥१३॥
Footnote: १३−(पितॄणाम्) पालकगुणानाम्। अन्यत् पूर्ववत्−म० ७ ॥