Devata: आपः, चन्द्रमाः
Rishi: सिन्धुद्वीपः
Chhanda: त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती
Swara: विजय प्राप्ति सूक्त
य॒मस्य॑ भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥
Pad Path
यमस्य । भाग: । स्थ । अपाम् । शुक्रम् । आप: । देवी: । वर्च: । अस्मासु । धत्त । प्रजाऽपते: । व: । धाम्ना । अस्मै । लोकाय । सादये ॥५.१२॥
Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:12
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
विद्वानों के कर्तव्य का उपदेश।
Word-Meaning: - [हे विद्वानो !] तुम (यमस्य) न्याय के (भागः) अंश (स्थ) हो [अर्थात् महान्यायकारी हो] ...... म० ७ ॥१२॥
Connotation: - मन्त्र ७ के समान है ॥१२॥
Footnote: १२−(यमस्य) नियमस्य। न्यायस्य। अन्यत् पूर्ववत्−म० ७ ॥