Go To Mantra

मि॒त्रावरु॑णयोर्भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥

Mantra Audio
Pad Path

मित्रावरुणयो: । भाग:। स्थ । अपाम् । शुक्रम् । आप: । देवी: । वर्च: । अस्मासु । धत्त । प्रजाऽपते: । व: । धाम्ना । अस्मै । लोकाय । सादये ॥५.११॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:11


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - [हे विद्वानो !] तुम (मित्रावरुणयोः) प्राण और अपान के (भागः) अंश (स्थ) हो [अर्थात् महाबली हो] ...... म० ७ ॥११॥
Connotation: - मन्त्र ७ के समान है ॥११॥
Footnote: ११−(मित्रावरुणयोः) प्राणापानयोः। अन्यत् पूर्ववत्−म० ७ ॥