Go To Mantra

ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः। येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ॥

Mantra Audio
Pad Path

ये । अग्नि:ऽजा: । ओषधिऽजा: । अहीनाम् । ये । अप्सुऽजा: । विऽद्युत: । आऽबभूवु: । येषाम् । जातानि । बहुऽधा । महान्ति । तेभ्य: । सर्पेभ्य: । नमसा । विधेम ॥४.२३॥

Atharvaveda » Kand:10» Sukta:4» Paryayah:0» Mantra:23


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सर्प रूप दोषों के नाश का उपदेश।

Word-Meaning: - (अहीनाम्) सर्पों में से (ये) जो (अग्निजाः) अग्नि में उत्पन्न, (ओषधिजाः) ओषधियों [अन्न आदि में उत्पन्न], (ये) जो (अप्सुजाः) जल में उत्पन्न होकर (विद्युतः) बिजुलियों [समान] (आबभूवुः) सब ओर हुए हैं। (येषाम्) जिनके (जातानि) समूह (बहुधा) बहुधा [नाना प्रकार से] (महान्ति) बड़े-बड़े हैं, (तेभ्यः सर्पेभ्यः) उन सर्पों के [नाश के] लिये (नमसा) वज्र से (विधेम) हम शासन करें ॥२३॥
Connotation: - मनुष्य अग्नि आदि पदार्थों में से सर्परूप हानिकारक अवगुणों का नाश करके स्वास्थ्य बढ़ावें ॥२३॥
Footnote: २३−(ये) अहयः (अग्निजाः) अग्नौ जाताः (ओषधिजाः) ओषधिषु जाताः (अहीनाम्) सर्पाणां मध्ये (ये) (अप्सुजाः) जलजाताः (विद्युतः) तडितो यथा (आबभूवुः) समन्तात्प्रादुर्बभूवुः (येषाम्) (जातानि) वृन्दानि (बहुधा) नानाप्रकारेण (महान्ति) विशालानि (तेभ्यः) (सर्पेभ्यः) सर्पान् नाशयितुम् (नमसा) वज्रेण (विधेम) विध विधाने=शासने-लिङ्। शासनं कुर्याम ॥