Reads times
PANDIT KSHEMKARANDAS TRIVEDI
सर्प रूप दोषों के नाश का उपदेश।
Word-Meaning: - (इन्द्रः) बड़े ऐश्वर्यवान् पुरुष ने (मे) मेरे लिये (पृदाकुम्) फुँसकारनेवाले (अहिम्) साँप (च) और (पृदाक्कम्) फुँसकारती हुई साँपिन को, (स्वजम्) स्वज [लिपट जानेवाले], (तिरश्चिराजिम्) तिरछी धारावाले, (कसर्णीलम्) बुरे मार्ग में छिपे हुए और (दशोनसिम्) काटकर हानि पहुँचानेवाले [साँप] को (अरन्धयत्) नाश किया है ॥१७॥
Connotation: - मन्त्र १६ के समान है ॥१७॥
Footnote: १७−(इन्द्रः) परमैश्वर्यवान् पुरुषः (मे) मह्यम् (अहिम्) महाहिंसकम् (अरन्धयत्) म० १० मारितवान् (पृदाकुम्) कुत्सितशब्दकारिणम् (च) (पृदाक्कम्) कुत्सितशब्दकरी सर्पिणीम् (स्वजम्) आलिङ्गनशीलम् (तिरश्चिराजिम्) म० १३। तिर्यगवस्थितरेखम् (कसर्णीलम्) म० ५। कुत्सितमार्गे लीनं श्लिष्टम् (दशोनसिम्) दंश दंशने-घञर्थे क। सानसिवर्णसि०। उ० ४।१०७। ऊन परिहाणे-असि। दशेन दंशनेन ऊनसिर्हानिर्यस्मात् तं सर्पम् ॥