Go To Mantra

हन्वो॒र्हि जि॒ह्वामद॑धात्पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्। स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ॥

Mantra Audio
Pad Path

हन्वो: । हि । जिह्वाम् । अदधात् । पुरूचीम् । अध । महीम् । अधि । शिश्राय । वाचम् । स: । आ । वरीवर्ति । भुवनेषु । अन्त: । अप: । वसान: । क: । ऊं इति । तत् । चिकेत ॥२.७॥

Atharvaveda » Kand:10» Sukta:2» Paryayah:0» Mantra:7


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्यशरीर की महिमा का उपदेश।

Word-Meaning: - उसने (हि) ही [मनुष्य के] (हन्वोः) दोनों जबड़ों में (पुरूचीम्) बहुत चलनेवाली (जिह्वाम्) जीभ को (अदधात्) धारण किया है, (अध) और [जीभ में] (महीम्) बड़ी [प्रभावशाली] (वाचम्) वाणी को (अधि शिश्राय) उपयुक्त किया है। (सः) वह (लोकेषु अन्तः) लोकों के भीतर (आ) सब ओर (वरीवर्ति) घूमता रहता है और (अपः) आकाश को (वसानः) ढकते हुए (कः उ) कर्ता परमेश्वर ने ही (तत्) उसे (चिकेत) जाना है ॥७॥
Connotation: - जिस सृष्टिकर्ता ने मनुष्य को वेद आदि शास्त्रों के सूक्ष्म विचार जानने और प्रकाश करने के लिये जीभ दी है, वह परमात्मा सब स्थानों में व्यापक है ॥७॥
Footnote: ७−(हन्वोः) कपोलावयवविशेषयोर्मध्ये (हि) एव (जिह्वाम्) रसनाम् (अदधात्) (पुरूचीम्) अ० २।१३।३। बहुगमनाम् (महीम्) प्रभावशीलाम् (अधि शिश्राय) उपयुक्तवान् (वाचम्) वाणीम् (सः) परमेश्वरः (आ) समन्तात् (वरीवर्ति) वर्ततेर्यङ्लुकि। भृशं भ्रमति (भुवनेषु) लोकेषु (अन्तः) मध्ये (अपः) आपः=अन्तरिक्षम्-निघ० १।३। आकाशम् (वसानः) आच्छादयन् (कः) म० ५। कर्ता (उ) एव (तत्) (चिकेत) जज्ञौ ॥