Reads times
PANDIT KSHEMKARANDAS TRIVEDI
पुरुषार्थ और आनन्द के लिये उपदेश।
Word-Meaning: - (इदम्) इस समय (वयम्) हम (आशानाम्) सब दिशाओं के मध्य (आशापालेभ्यः) आशाओं के पालनेहारे, (चतुर्भ्यः) प्रार्थना के योग्य [अथवा, चार धर्म, अर्थ, काम और मोक्ष] (अमृतेभ्यः) अमर रूपवाले, (भूतस्य) संसार के (अध्यक्षेभ्यः) प्रधानों की (हविषा) भक्ति से (विधेम) सेवा करें ॥१॥
Connotation: - सब मनुष्यों को उत्तम गुणवाले पुरुषों अथवा चतुर्वर्ग, धर्म, अर्थ, काम [ईश्वर में प्रेम] और मोक्ष की प्राप्ति के लिये सदा पूर्ण पुरुषार्थ करना चाहिये। इनके ही पाने से मनुष्य की सब आशाएँ वा कामनाएँ पूर्ण होती हैं ॥१॥
Footnote: १−आशानाम्। आङ्+अशू व्याप्तौ−पचाद्यच्, टाप्। दिशानां मध्ये। आशा-पालेभ्यः। कर्मण्यण्। पा० ३।२।१। इति आशा+पल वा पाल रक्षणे-टाप्। दिशानाम् आकाङ्क्षानां वा पालकेभ्यः। लोकपालेभ्यः। चतुः-भ्यः। चतेरुरन्। उ० ५।५८। इति चत याचने−उरन्। याचनीयेभ्यः, कमनीयेभ्यः। अथवा चतुःसंख्याकेभ्यः, धर्मार्थकाममोक्षेभ्यः। अमृतेभ्यः। मृतं मरणम्। मरणरहितेभ्यः, अमरेभ्यः। महायशस्विभ्यः। इदम्। इदानीम्। भूतस्य। लोकस्य। अधि-अक्षेभ्यः। अध्यक्ष्णोति समन्ताद् व्याप्नोति। अधि+अक्ष व्याप्तौ संहतौ−अच्। व्यापकेभ्यः। अधिपतिभ्यः। विधेम। १।१२।२। परिचरेम (विधेम) इत्यस्य प्रयोगे बहुधा कर्मणि चतुर्थी दृश्यते, यथा कस्मै देवाय हविषा विधेम। य० १३।४। हविषा। १।१२।२। आत्मदानेन, भक्त्या ॥