देवता खोजें

सामवेद में वेनः के 4 संदर्भ मिले

देवता : वेनः ऋषि : वेनो भार्गवः छन्द : त्रिष्टुप् स्वर : धैवतः

ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि । वसानो अत्कꣳ सुरभिं दृशे कꣳ स्वा३र्ण नाम जनत प्रियाणि ॥१८४७॥


देवता : वेनः ऋषि : वेनो भार्गवः छन्द : त्रिष्टुप् स्वर : धैवतः

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥१८४८॥