देवता खोजें

ऋग्वेद में वेनः के 8 संदर्भ मिले

देवता : वेनः ऋषि : वेनः छन्द : त्रिष्टुप् स्वर : धैवतः

समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । ऋतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः ॥


देवता : वेनः ऋषि : वेनः छन्द : त्रिष्टुप् स्वर : धैवतः

जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् । ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥


देवता : वेनः ऋषि : वेनः छन्द : त्रिष्टुप् स्वर : धैवतः

नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥


देवता : वेनः ऋषि : वेनः छन्द : त्रिष्टुप् स्वर : धैवतः

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥