वांछित मन्त्र चुनें

अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता। सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥

मन्त्र उच्चारण
पद पाठ

अयम् । स: । शिङ्क्ते । येन । गौ: । अभिऽवृता । मिमाति । मायुम् । ध्वसनौ । अध‍ि । श्रिता । सा । चित्तिऽभि: । नि । हि । चकार । मर्त्यान् । विऽद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥१५.७॥

अथर्ववेद » काण्ड:9» सूक्त:10» पर्यायः:0» मन्त्र:7


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह [समीपस्थ] (सः) वही [दूरस्थ परमेश्वर] (शिङ्क्ते) गरजता सा है, (येन) जिस [परमेश्वर] करके (अभिवृता) सब ओर से घेरी हुई, (ध्वसनौ) अपनी परिधि में (अधि) ठीक-ठीक (श्रिता) ठहरी हुई (गौः) भूमि (मायुम्) मार्ग को (मिमाति) बनाती है। और (सा) उस (भवन्ती) व्यापक (विद्युत्) बिजुली ने (मर्त्यान्) मनुष्यों को (हि) निश्चय करके (चित्तिभिः) चेतनाओं के साथ (नि) निरन्तर (चकार) किया है और (वव्रिम्) प्रत्येक रूप को (प्रति) प्रत्यक्ष (औहत) विचारयोग्य बनाया है ॥७॥
भावार्थभाषाः - परमेश्वर की शक्ति से यह पृथिवी अपनी परिधि में घूमती है और उसी की महिमा से बिजुली मनुष्यादि प्राणियों में व्यापकर कर्म करने के लिये शरीर के भीतर चेष्टा देती है ॥७॥ (मर्त्यान्) के स्थान पर [मर्त्यम्] है−ऋ० १।१६४।२९। तथा निरु० २।९ ॥
टिप्पणी: ७−(अयम्) समीपस्थः परमेश्वरः (सः) दूरस्थः (शिङ्क्ते) शिजि अव्यक्ते शब्दे। गर्जनं यथा शब्दं करोति (येन) परमेश्वरेण (गौः) पृथिवी-निघ० १।१। (अभिवृता) वृञ् वरणे-क्त। सर्वतो वेष्टिता (मिमाति) अ० ९।१।८। निर्माति। करोति (मायुम्) अ० ९।१।८। माङ् माने−उण्, युक् च। परिमितं मार्गम्-दयानन्दभाष्ये (ध्वसनौ) अर्त्तिसृधृ०। उ० २।१०२। ध्वंसु अवस्रंसने गतौ च-अनि, अनुनासिकलोपः। अधऊर्ध्वमध्यपतनार्थे परिधौ-दयानन्दभाष्ये (अधि) उपरि (श्रिता) स्थिता (सा) प्रत्यक्षा (चित्तिभिः) चिती संज्ञाने वा चित संचेतने-क्तिन्। संचेतनैः संज्ञानैः सह (नि) निरन्तरम् (हि) एव (चकार) कृतवती (मर्त्यान्) मनुष्यान् (विद्युत्) विद्योतमाना तडित् (भवन्ती) व्याप्नुवन्ती (प्रति) प्रत्यक्षम् (वव्रिम्) अ० ९।९।५। वरणीयं रूपम् (औहत) ऊह वितर्के-लङ्। विचारणीयं कृतवती ॥