उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्। श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥
उप । ह्वये । सुऽदुघाम् । धेनुम् । एताम् । सुऽहस्त: । गोऽधुक् । उत । दोहत् । एनाम् । श्रेष्ठम् । सवम् । सविता । साविषत् । न: । अभिऽइध्द: । घर्म: । तत् । ऊं इति । सु । प्र । वोचत् ॥१५.४॥
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा के लक्षणों का उपदेश।