वांछित मन्त्र चुनें

श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑। अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥

मन्त्र उच्चारण
पद पाठ

श्याम: । च । त्वा । मा । शबल: । च । प्रऽइषितौ । यमस्य । यौ । पथिरक्षी इति पथिऽरक्षी । श्वानौ । अवाङ् । आ । इहि । मा । वि । दीध्य: । मा । अत्र । तिष्ठ: । पराक्ऽमना: ॥१.९॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:9


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (श्यामः) चलनेवाला [प्राणवायु] (च च) और (शबलः) जानेवाला [अपानवायु] (त्वा) तुझको (मा) न [छोड़े], (यौ) जो दोनों [प्राण और अपान] (यमस्य) नियन्ता मनुष्य के (प्रेषितौ) भेजे हुए, (पथिरक्षी) मार्गरक्षक (श्वानौ) दो कुत्तों [के समान हैं]। (अर्वाङ्) समीप (आ इहि) आ, (मा वि दीध्यः) विरुद्ध मत क्रीड़ा कर, (इह) यहाँ पर (पराङ्मनाः) उदास मन होकर (मा तिष्ठः) मत ठहर ॥९॥
भावार्थभाषाः - मन्त्र के प्रथम पाद में [छोड़े] पद अध्याहार है। मनुष्य प्राण, और अपान द्वारा बल पराक्रम स्थिर रखकर कभी दीन न होवें। प्राण और अपान शरीर की इस प्रकार रक्षा करते हैं, जैसे कुत्ते मार्ग में अपने स्वामी की ॥९॥ यजुर्वेद ३४।५५। में वर्णन है−“तत्र जागृतो अस्वप्नजौ सत्रसदौ च (देवौ) वहाँ पर दो न सोनेवाले और बैठक [शरीर] में बैठनेवाले, चलने फिरनेवाले [प्राण और अपान] जागते हैं ॥
टिप्पणी: ९−(श्यामः) इषियुधीन्धिदसिश्याधूसूभ्यो मक्। उ० १।१४५। श्यैङ् गतौ-मक्। गमनशीलः। प्राणवायुः (च) (त्वा) (मा) निषेधे। त्यजतामिति शेषः (शबलः) शपेर्बश्च। उ० १।१०५। शप गतौ-कल, पस्य बः। गतिमान्। अपानवायुः (च) (प्रेषितौ)) प्रेरितौ। नियोजितौ (यमस्य) नियामकमनुष्यस्य (यौ) प्राणापानौ (पथिरक्षी) छन्दसि वनसनरक्षिमथाम्। पा० ३।२।२७। पथिन्+रक्ष पालने-इन्। मार्गरक्षकौ (श्वानौ) श्वन्नुक्षन्पूषन्० उ० १।१५९। टुओश्वि गतिवृद्ध्योः-कनिन्। कुक्कुरौ यथा (अर्वाङ्) अ० ३।२।३। अभिमुखः। समीपस्थः (एहि) आगच्छ (वि) विरुद्धम् (मा दीध्यः) दीधीङ् दीप्तिदेवनयोः-लेट्, अडागमः, परस्मैपदं छान्दसम्। देवनं क्रीडनं मा कार्षीः (अत्र) संसारे (मा तिष्ठः) गतिं निवृत्य मा वर्तस्व (पराङ्मनाः) उन्मनाः ॥