वांछित मन्त्र चुनें

अ॒हमे॑ना॒वुद॑तिष्ठिपं॒ गावौ॑ श्रान्त॒सदा॑विव। कु॑र्कु॒रावि॑व॒ कूज॑न्तावु॒दव॑न्तौ॒ वृका॑विव ॥

मन्त्र उच्चारण
पद पाठ

अहम् । एनौ । उत् । अतिष्ठिपम् । गावौ । श्रान्तसदौऽइव । कुर्कुरौऽइव । कूजन्तौ । उत्ऽअवन्तौ । वृकौऽइव ॥१००.२॥

अथर्ववेद » काण्ड:7» सूक्त:95» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

काम और क्रोध के निवारण का उपदेश।

पदार्थान्वयभाषाः - (अहम्) मैंने (एनौ) इन दोनों को (उत् अतिष्ठिपम्) उठा दिया है, (इव) जैसे (श्रान्तसदौ) थक कर बैठे हुए (गावौ) दो बैलों को, (इव) जैसे (कूजन्तौ) घुरघुराते हुए (कुर्कुरौ) [कुर-कुर करनेवाले] कुत्तों को, और (इव) जैसे (उदयन्तौ) दो घुस आनेवाले (वृकौ) भेड़ियों को ॥२॥
भावार्थभाषाः - मनुष्य काम क्रोध रूप शत्रुओं को विचारपूर्वक तुरन्त हटावें ॥२॥
टिप्पणी: २−(अहम्) विद्वान् (एनौ) पूर्वोक्तौ गृध्रौ कामक्रोधौ (उदतिष्ठिपम्) तिष्ठतेर्ण्यन्ताल् लुङि चङि रूपम्। उत्थापितवानस्मि। अपसारितवानस्मि (गावौ) वृषभौ (श्रान्तसदौ) श्रान्तौ श्रमवन्तौ सीदन्तौ निषीदन्तौ (कुर्कुरौ) कुर शब्दे-क्विप्+कुर शब्दे-क। कुरमिति शब्दं कुर्वन्तौ श्वानौ (इव) (कूजन्तौ) ध्वनिं कुर्वन्तौ (उदवन्तौ) अव प्रवेशे-शतृ। उद्गत्य प्रविशन्तौ (वृकौ) अ० ४।३।१। अरण्यश्वानौ (इव) ॥