वांछित मन्त्र चुनें

मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः। सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥

मन्त्र उच्चारण
पद पाठ

मृग: । न । भीम: । कुचर: । गिरिऽस्था: । पराऽवत: । आ । जगम्यात् । परस्या: । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृध: । नुदस्व ॥८९.३॥

अथर्ववेद » काण्ड:7» सूक्त:84» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (भीमः) भयानक (कुचरः) टेढ़े चलनेवाले [ऊँचे-नीचे, दायें-बायें जानेवाले] (गिरिष्ठाः) पहाड़ों पर रहनेवाले (मृगः न) [आखेट ढूँढ़नेवाले] सिंह आदि के समान आप (परावतः) समीप देश और (परस्याः) दूर दिशा से (आ जगम्यात्) आते रहें। (तिग्मम्) उत्साहवाले (सृकम्) बाण और (पविम्) वज्र को (संशाय) तीक्ष्ण करके (शत्रून्) शत्रुओं को (वि) विशेष कर (ताढि) ताड़ना कर और (मृधः) हिंसकों को (वि नुदस्व) निकाल दे ॥३॥
भावार्थभाषाः - राजा सिंह के समान पराक्रमी होकर शस्त्र-अस्त्रों को तीक्ष्ण करके शत्रुओं को जीत प्रजा को सुखी रक्खे ॥३॥ यह मन्त्र ऋग्वेद में है−१०।१८–०।२। और यजु० १८।७१। इस मन्त्र का पूर्वार्द्ध आ चुका है-अथर्व० ७।२६।२ ॥
टिप्पणी: ३−(सृकम्) सृवृभू०। उ० ३।४१। सृ गतौ-कक्। बाणम् (संशाय) शो तनूकरणे−ल्यप्। तीक्ष्णीकृत्य (पविम्) वज्रम्-निघ० २।२०। (इन्द्र) परमैश्वर्यवन् राजन् (तिग्मम्) अ० ४।२७।७। तिग्मं तेजतेरुत्साहकर्मणः-निघ० १०।६। उत्साहवन्तम् (वि) विशेषेण (ताढि) तड आघाते-लोट्। छन्दस्युभयथा। पा० ३।४।१—१७। हेरार्धधातुकत्वाद् णिलोपः। ताडय (वि) विविधम् (मृधः) हिंसकान् (नुदस्व) प्रेरय। अन्यद् गतम्-अ० ७।२६।२ ॥