वांछित मन्त्र चुनें

धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण मुञ्च नः। यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म ततो॑ वरुण मुञ्च नः ॥

मन्त्र उच्चारण
पद पाठ

धाम्न:ऽधाम्न: । राजन् । इत: । वरुण । मुञ्च । न: । यत् । आप: । अघ्न्या: । इति । वरुण । इति । यत् । ऊचिम । तत: । वरुण । मुञ्च । न: ॥८८.२॥

अथर्ववेद » काण्ड:7» सूक्त:83» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर के नियम का उपदेश।

पदार्थान्वयभाषाः - (राजन्) हे राजन् ! (वरुण) हे सर्वश्रेष्ठ परमेश्वर ! (इतः) इस (धाम्नोधाम्नः) प्रत्येक बन्धन से (नः) हमें (मुञ्च) छुड़ा। (यत्) जिस कारण से (आपः) यह प्राण (अघ्न्याः) न मारने योग्य गौ [के तुल्य] हैं, (इति) इस प्रकार से, (वरुण) हे सर्वोत्कृष्ट परमेश्वर ! (इति) इस प्रकार से, (यत्) जो कुछ (ऊचिम) हमने कहा है, [इसी कारण से] (वरुण) हे दुःखनिवारक ! (नः) हमें (ततः) उस [बन्धन] से (मुञ्च) छुड़ा ॥२॥
भावार्थभाषाः - जो लोग परमात्मा को बन्धनमोचक जानकर विरुद्ध आचरण से गौ के समान अपने और पराये प्राणों की रक्षा करते हैं, वे हृदय की गाँठ खुल जाने से सदा आनन्दित रहते हैं ॥२॥ इस मन्त्र का उत्तरार्ध कुछ भेद से यजुर्वेद में है−२०।१८ ॥
टिप्पणी: २−(धाम्नोधाम्नः) म० १। वीप्सायां द्विर्वचनम्। प्रत्येकबन्धनात् (राजन्) (इतः) अस्मात् (वरुण) सर्वश्रेष्ठ (मुञ्च) (नः) अस्मान् (यत्) यस्मात् कारणात् (आपः) प्राणाः−दयानन्दभाष्ये यजु० २०।१८ (अघ्न्याः) अ० ३।३०।१। अहन्तव्या गावो यथा (इति) अनेन प्रकारेण (वरुण) सर्वोत्कृष्ट (इति) एवम् (यत्) यत् किञ्चित् (ऊचिम) ब्रूञ्-लिट्। वयं कथितवन्तः (ततः) तस्मात् क्लेशबन्धनात् (वरुण) दुःखनिवारक (मुञ्च) पृथक् कुरु (नः) अस्मान् ॥