घृ॒तं ते॑ अग्ने दि॒व्ये स॒धस्थे॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे। घृ॒तं ते॑ दे॒वीर्न॒प्त्य आ व॑हन्तु घृ॒तं तुभ्यं॑ दुह्रतां॒ गावो॑ अग्ने ॥
घृतम् । ते । अग्ने । दिव्ये । सधऽस्थे । घृतेन । त्वाम् । मनु: । अद्य । सम् । इन्धे । घृतम् । ते । देवी: । नप्त्य: । आ । वहन्तु । घृतम् । तुभ्यम् । दुह्रताम् । गाव: । अग्ने ॥८७.६॥
पण्डित क्षेमकरणदास त्रिवेदी
वेद के विज्ञान का उपदेश।