वांछित मन्त्र चुनें

अ॒स्मै क्ष॒त्राणि॑ धा॒रय॑न्तमग्ने यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न। दी॑दि॒ह्यस्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं प्रेमं वो॑चो हवि॒र्दां दे॒वता॑सु ॥

मन्त्र उच्चारण
पद पाठ

अस्मै । क्षत्राणि । धारयन्तम् । अग्ने । युनज्मि । त्वा । ब्रह्मणा । दैव्येन । दीदिहि । अस्मभ्यम् । द्रविणा । इह । भद्रम् । प्र । इमम् । वोच: । हवि:ऽदाम् । देवतासु ॥८३.२॥

अथर्ववेद » काण्ड:7» सूक्त:78» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा की उन्नति का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे अग्नि [तुल्य पराक्रमी आत्मा !] (अस्मै) इस [प्राणी] के लिये (क्षत्राणि) अनेक बलों को (धारयन्तम्) धारण करनेवाले (त्वा) तुझको (दैव्येन) परमेश्वर से पाये हुए (ब्रह्मणा) वेदज्ञान से (युनज्मि) मैं नियुक्त करता हूँ। (अस्मभ्यम्) हमारे लिये (इह) यहाँ पर (द्रविणा) अनेक धन (भद्रम्) आनन्द से (दीदिहि) प्रकाशित कर, (इमम्) इस [मनुष्य] को (देवतासु) विद्वानों के बीच (हविर्दाम्) देने योग्य पदार्थ का देनेवाला (प्रवोचः) तूने सूचित किया है ॥२॥
भावार्थभाषाः - मनुष्य ब्रह्मचर्य योगाभ्यास आदि शुभ गुणों से अपने बलों को बढ़ा कर परोपकारी होकर कीर्त्ति बढ़ावें ॥२॥
टिप्पणी: २−(अस्मै) प्राणिने (क्षत्राणि) अ० २।१५।४। बलानि (धारयन्तम्) धरन्तम् (अग्ने) अग्नितुल्यपराक्रमिन्नात्मन् (युनज्मि) योजयामि (त्वा) त्वाम् (ब्रह्मणा) वेदज्ञानेन (दैव्येन) अ० २।२।२। परमेश्वरसम्बद्धेन (दीदिहि) अ० २।६।१। अन्तर्गतण्यर्थः। संदीपय (अस्मभ्यम्) (द्रविणा) अ० २।२९।३। धनानि (इह) अस्मिन् संसारे (भद्रम्) यथा तथा सुखेन (प्र) प्रकर्षेण (वोचः) लुङि रूपम्। अवोचः। सूचितवानसि (हविर्दाम्) ददातेः-क्विप्। दातव्यस्य दातारम् (देवतासु) विद्वत्सु ॥