बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
१-५ रोगनाश
पदार्थान्वयभाषाः - (याः) जो (ग्रैव्याः) गले पर (अथो) और (याः) जो (उपपक्ष्याः) पक्खों [कन्धों] के जोड़ों पर (अपचितः) गण्डमालायें [फुड़ियाँ] हैं। और (याः) जो (स्वयंस्रसः) अपने आप बहनेवाली (अपचितः) फुंसियाँ (विजाम्नि) गुह्य स्थान पर हैं [उनको नष्ट दिया है-म० ३] ॥२॥
भावार्थभाषाः - दुःखदायी रोगों को वैद्य लोग नष्ट करें ॥२॥
टिप्पणी: २−(याः) (ग्रैव्याः) अ० ६।२५।२। ग्रीवासु गलप्रदेशेषु भवा नाड्यः (अपचितः) अ० ६।८३।१। गण्डमालादिपीडाः (याः) (उपपक्ष्याः) उपपक्ष-यत्। उपपक्षे स्कन्धसन्धौ भवाः (विजाम्नि) विविधं जायते विजामा। अन्योभ्योऽपि दृश्यन्ते। पा० ३।२।७५। वि+जनी प्रादुर्भावे-मनिन्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। आत्वम्। गुह्यप्रदेशे (याः) (अपचितः) (स्वयंस्रसः)-म० १। व्रणरूपेण स्वयं स्रवणशीलाः ॥