वांछित मन्त्र चुनें

सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ संज्ञप॑नं हृ॒दः। अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥

मन्त्र उच्चारण
पद पाठ

सम्ऽज्ञपनम् । व: । मनस: । अथो इति । सम्ऽज्ञपनम् । हृद: । अथो इति । भगस्य । यत् । श्रान्तम् । तेन । सम्ऽज्ञपयामि । व: ॥७४.२॥

अथर्ववेद » काण्ड:6» सूक्त:74» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

एकमता के लिये उपदेश।

पदार्थान्वयभाषाः - (वः) तुम्हारे (मनसः) मनन का (संज्ञपनम्) विज्ञापन (अथो) और भी (हृदः) हृदय का (संज्ञपनम्) संतोषक कर्म होवे। (अथो) और भी (भगस्य) भगवान् [की प्राप्ति] का (यत्) यो (श्रान्तम्) तप है, (तेन) उस कारण से (वः) तुमको (संज्ञपयामि) मैं संतुष्ट करता हूँ ॥२॥
भावार्थभाषाः - विद्वान् लोग पूर्ण विद्या प्राप्त करके शुद्ध हृदय से भगवान् की भक्ति करके संसार में विद्या प्रचार करें ॥२॥
टिप्पणी: २−(संज्ञपनम्) ज्ञा मारणतोषणनिशामनेषु ज्ञापने स्तुतौ च−णिचि, ल्युट्। विज्ञापनं प्रकाशनम् (वः) युष्माकम् (मनसः) मननस्य विचारस्य (अथो) अपि च (संज्ञपनम्) सन्तोषणम् (हृदः) हृदयस्य (अथो) (भगस्य) भगवतः परमेश्वरस्य (यत्) (श्रान्तम्) श्रमु तपसि खेदे च भावे−क्त। तपः। जितेन्द्रियत्वम् (तेन) कारणेन (संज्ञपयामि) संतोषयामि। स्तौमि (वः) युष्मान् ॥