बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गृहस्थ आश्रम में प्रवेश का उपदेश।
पदार्थान्वयभाषाः - (अर्यमन्) हे शत्रुनाशक परमेश्वर ! (अन्यासाम्) दूसरी कन्याओं के (समनम्) विवाह में (यती) जाती हुई (इयम्) इस कन्या ने (अश्रमत्) तप किया है। (अङ्गो) हे (अर्यमन्) न्यायकारी परमेश्वर ! (अन्याः) दूसरी कन्यायें (अस्याः) इस कन्या के (समनम्) विवाह में (नु) अवश्य (आयति) आवें ॥२॥
भावार्थभाषाः - जैसे यह कन्या अन्य कन्याओं के विवाहसंस्कार में मिलती रही है, वैसे ही अन्य कन्यायें इसके विवाह में आकर शोभा बढ़ावें ॥२॥
टिप्पणी: २−(अश्रमत्) श्रमु तपसि खेदे च। अतपत् तपश्चर्य्यो कृतवती (इयम्) पुरोवर्तिनी (अर्यमन्) हे न्यायकारिन् परमेश्वर (अन्यासाम्) कन्यानाम् (समनम्) सम्+अन प्राणने−अच्। यद्वा। स+मनु ज्ञाने−अच्। समनाः समनसः। समनं समननाद्वा सम्माननाद्वा−निरु० ७।१७। समनं संग्रामनाम−निघ० २।१७। विवाहोत्सवम्। संग्रामम् (यती) गच्छन्ती (अङ्गो) आभिमुख्यकरणे (नु) क्षिप्रम् (अर्यमन्) (अस्याः) कन्यायाः (अन्याः) कन्याः (समनम्) (आयति) अय गतौ, एकवचनं छान्दसम्। आयन्ति। आगच्छन्ति ॥