वांछित मन्त्र चुनें

सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑। सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्यम् ॥

मन्त्र उच्चारण
पद पाठ

सम् । ते । हन्मि । दता । दत: । सम् । ऊं इति । ते । हन्वा । हनू इति । सम् । ते । जिह्वया । जिह्वाम् । सम् । ऊं इति । आस्ना । अहे । आस्यम् ॥५६.३॥

अथर्ववेद » काण्ड:6» सूक्त:56» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

दोष के नाश के लिये उपदेश।

पदार्थान्वयभाषाः - (अहे) हे सर्प ! (ते) तेरे (दता) दाँत से (दतः) दाँतों को (सम् हन्मि) मिला कर तोड़ता हूँ, (उ) और (ते) तेरे (हन्वा) जावड़े से (हनू) दोनों जाबड़ों को (सम्) म।सल कर, (ते) तेरी (जिह्वया) जीभ से (जिह्वाम्) जीभ को (सम्) मसलकर (उ) और (आस्ना) मुख से (आस्यम्) मुख को (सम्) मिला कर [तोड़ता हूँ] ॥३॥
भावार्थभाषाः - जैसे मनुष्य विषैले साँप को कुचल कर मार डालते हैं, उसी प्रकार से विद्वान् पुरुष अपने पापों का सर्वथा नाश करे ॥३॥
टिप्पणी: ३−(सम्) संयोज्य (ते) तव (हन्मि) नाशयामि (दता) पद्दन्नोमास्०। पा० ६।१।६३। इति दन्तस्य दत्। दन्तेन (दतः) हसिमृग्रिण्०। उ० ३।८६। इति दमु शमने−तन्। दन्तान् (सम्) (उ) समुच्चये (हन्वा) मुखावयवविशेषेण (हनू) हनुद्वयम् (सम्) (ते) (जिह्वया) रसनया (जिह्वाम्) रसनाम् (सम्) (उ) (आस्ना) पद्दन्नो०। इति आस्यस्य आसन्। आस्येन (अहे) म० १। हे आहननशील सर्प (आस्यम्) मुखम् ॥