वांछित मन्त्र चुनें

सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति। सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ॥

मन्त्र उच्चारण
पद पाठ

सऽबन्धु: । च । असबन्धु: । च । य: । अस्मान् । अभिऽदासति । सर्वम् । तम् । रन्धयासि । मे । यजमानाय । सुन्वते ॥५४.३॥

अथर्ववेद » काण्ड:6» सूक्त:54» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - (यः) जो शत्रु (सबन्धुः) बन्धुओं सहित (च च) और (असबन्धुः) बिना बन्धुओं के होकर (अस्मान्) हमें (अभिदासति) सतावे। (तम्) उस (सर्वम्) सब को (सुन्वते) तत्त्वमथन करनेवाले (यजमानाय) विद्वानों का सत्कार करनेवाले (मे) मेरे लिये (रन्धयासि) वश में कर ॥३॥
भावार्थभाषाः - धार्मिक पुरुष परमात्मा की आज्ञा मान कर तत्त्वमथन कर के शत्रुओं का नाश करें ॥३॥ इस मन्त्र का पूर्वार्द्ध अ० ६।१५-२। और उत्तरार्द्ध अ० ६।६।१। में आया है ॥
टिप्पणी: ३−पूर्वार्द्धो व्याख्यातः−अ० ६।१५।२। उत्तरार्द्धः−अ० ६।६।१।