यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒श्चर॑न्ति। अचि॑त्त्या॒ चेत्तव॒ धर्मं॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥
यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्या: । चरन्ति । अचित्त्या । च । इत् । तव । धर्म । युयोपिम । मा । न: । तस्मात् । एनस: । देव । रीरिष: ॥५१.३॥
पण्डित क्षेमकरणदास त्रिवेदी
द्रोह के नाश का उपदेश।