वांछित मन्त्र चुनें

मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑। तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ॥

मन्त्र उच्चारण
पद पाठ

मृत्यो: । अहम् । ब्रह्मऽचारी । यत् । अस्मि । नि:ऽयाचन् । भूतात् । पुरुषम् । यमाय । तम् । अहम् । ब्रह्मणा । तपसा । श्रमेण । अनया । एनम् । मेखलया । सिनामि ॥१३३.३॥

अथर्ववेद » काण्ड:6» सूक्त:133» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मेखना बाँधने का उपदेश।

पदार्थान्वयभाषाः - (भूतात्) प्राप्त (मृत्योः) मृत्यु से (पुरुषम्) इस पुरुष, आत्मा को (निर्याचन्) बाहिर निकालता हुआ (अहम्) मैं (यमाय) नियम पालन के लिये (यत्) जो (ब्रह्मचारी) ब्रह्मचारी, वेदपाठी और वीर्यनिग्राहक पुरुष (अस्मि) हूँ। (तम्) वैसे (एनम्) इस आत्मा को (ब्रह्मणा) वेदज्ञान, (तपसा) तप [योगाभ्यास] और (श्रमेण) परिश्रम के साथ (अनया मेखलया) इस मेखला से (अहम्) मैं (सिनामि) बाँधता हूँ ॥३॥
भावार्थभाषाः - जो ब्रह्मचारी मेखला के समान शरीर को कसकर शीत उष्ण आदि द्वन्द्व का सहन करके आलस्य आदि मृत्यु को हटाते हैं, वे ही ब्रह्मज्ञान को प्राप्त होते हैं ॥३॥
टिप्पणी: ३−(मृत्योः) आलस्यरूपमरणात् (अहम्) (ब्रह्मचारी) अ० ६।१०८।२। वेदपाठी वीर्यनिग्रहीता (यत्) (अस्मि) (निर्याचन्) निर्गमयन् (भूतात्) प्राप्तात् (पुरुषम्) अ० १।१६।४। अग्रगामिनमात्मानम् (ब्रह्मणा) वेदज्ञानेन (तपसा) योगाभ्यासेन (श्रमेण) शीतोष्णादिद्वन्द्वसहनेन (अनया) उपस्थितया (एनम्) पुरुषम् (मेखलया) (सिनामि) बध्नामि ॥