वांछित मन्त्र चुनें

यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

मन्त्र उच्चारण
पद पाठ

यम् । इन्द्राणी । स्मरम् । असिञ्चत् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.३॥

अथर्ववेद » काण्ड:6» सूक्त:132» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (इन्द्राणी) परम ऐश्वर्य करनेवाली नीति ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम्) जिस (स्मरम्) स्मरण सामर्थ्य को (असिञ्चत्) सींचा है। (तम्) उस [स्मरण सामर्थ्य] को.... म० १ ॥३॥
भावार्थभाषाः - मनुष्य यथार्थ नीति, स्मृति और ध्यानपूर्वक ईश्वरनियम से ऐश्वर्यवान् हो ॥३॥
टिप्पणी: ३−(इन्द्राणी) अ० १।२७।४। परमैश्वर्यकारिणी राजनीतिः−दयानन्दभाष्ये यजु० ३८।३। (असिञ्चत्) क्रमेणावर्धयत्। अन्यत् पूर्ववत् ॥