वांछित मन्त्र चुनें
देवता: स्मरः ऋषि: अथर्वा छन्द: अनुष्टुप् स्वर: स्मर सूक्त

यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्। तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ॥

मन्त्र उच्चारण
पद पाठ

यत् । धावसि । त्रिऽयोजनम् । पञ्चऽयोजनम् । आश्विनम् । तत: । त्वम् । पुन: । आऽअयसि । पुत्राणाम् । न: । अस: । पिता ॥१३१.३॥

अथर्ववेद » काण्ड:6» सूक्त:131» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर पालन का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वान् !] (यत्) जो तू (त्रियोजनम्) तीन योजन, (पञ्चयोजनम्) पाँच योजन, अथवा (आश्विनम्) अश्ववार से चलने योग्य देश को (धावसि) दौड़ कर जाता है। (तत) उससे (त्वत्) तू (पुनः) फिर (आयसि) आ। और (नः) हमारे (पुत्राणाम्) पुत्र आदिकों का (पिता) पिता [पालनेवाला] (असः) हो ॥३॥
भावार्थभाषाः - विद्वान् मनुष्य दूर देशों से विद्या और धन प्राप्त करके कुटुम्ब आदि का पालन करे ॥३॥
टिप्पणी: ३−(यत्) यदि (धावसि) शीघ्रं गच्छसि (त्रियोजनम्) योजनत्रयपरिमितं देशम् (पञ्चयोजनम्) पञ्चयोजनपरिमितं देशम् (आश्विनम्) अश्विन्−अण्। अश्विना अश्ववारेण गन्तव्यं देशम् (ततः) तस्माद्देशात् (पुनः) निवृत्य (आयसि) आगच्छ (पुत्राणाम्) पुत्रादीनाम् (नः) अस्माकम् (असः) भवेः (पिता) पालकः ॥