बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परस्पर पालन का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वान् !] (यत्) जो तू (त्रियोजनम्) तीन योजन, (पञ्चयोजनम्) पाँच योजन, अथवा (आश्विनम्) अश्ववार से चलने योग्य देश को (धावसि) दौड़ कर जाता है। (तत) उससे (त्वत्) तू (पुनः) फिर (आयसि) आ। और (नः) हमारे (पुत्राणाम्) पुत्र आदिकों का (पिता) पिता [पालनेवाला] (असः) हो ॥३॥
भावार्थभाषाः - विद्वान् मनुष्य दूर देशों से विद्या और धन प्राप्त करके कुटुम्ब आदि का पालन करे ॥३॥
टिप्पणी: ३−(यत्) यदि (धावसि) शीघ्रं गच्छसि (त्रियोजनम्) योजनत्रयपरिमितं देशम् (पञ्चयोजनम्) पञ्चयोजनपरिमितं देशम् (आश्विनम्) अश्विन्−अण्। अश्विना अश्ववारेण गन्तव्यं देशम् (ततः) तस्माद्देशात् (पुनः) निवृत्य (आयसि) आगच्छ (पुत्राणाम्) पुत्रादीनाम् (नः) अस्माकम् (असः) भवेः (पिता) पालकः ॥