वांछित मन्त्र चुनें
देवता: स्मरः ऋषि: अथर्वा छन्द: अनुष्टुप् स्वर: स्मर सूक्त

अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥

मन्त्र उच्चारण
पद पाठ

असौ । मे ।स्मरतात् । इति । प्रिय: । मे । स्मरतात् । इति । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.२॥

अथर्ववेद » काण्ड:6» सूक्त:130» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

स्मरण सामर्थ्य बढ़ाने का उपदेश।

पदार्थान्वयभाषाः - (असौ) वह [स्मरण सामर्थ्य] (मे) मेरा (स्मरतात्) स्मरण रक्खे, (इति) बस यही, (प्रियः) वह प्यारा [सामर्थ्य] (मे) मेरा (स्मरतात्) चिन्तन करे, (इति) बस यही। (देवाः) हे विद्वानो ! (स्मरम्) उस स्मरण सामर्थ्य को... म० १ ॥२॥
भावार्थभाषाः - जो मनुष्य विद्याओं को स्मरण रख कर उपयोग करते हैं, वे ही संसार में प्रिय होते हैं ॥२॥
टिप्पणी: २−(असौ) स्मरः (मे) अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी। मम (स्मरतात्) स्मृ लोटि तातङ्। स्मरतु (इति) वाक्यसमाप्तौ (प्रियः) हितकरः। अन्यद्गतम् ॥