वांछित मन्त्र चुनें

अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम्। भ॑द्रा॒हम॒स्मभ्यं॑ राज॒ञ्छक॑धूम॒ त्वं कृ॑धि ॥

मन्त्र उच्चारण
पद पाठ

अहोरात्राभ्याम् । नक्षत्रेभ्य: । सूर्याचन्द्रमसाभ्याम् । भद्रऽअहम् । अस्मभ्यम् । राजन् । शकऽधूम । त्वम् । कृधि ॥१२८.३॥

अथर्ववेद » काण्ड:6» सूक्त:128» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आनन्द पाने का उपदेश।

पदार्थान्वयभाषाः - (शकधूम) हे समर्थ सूर्य आदि लोकों के कँपानेवाले (राजन्) परमेश्वर ! (त्वम्) तू (अस्मभ्यम्) हमारे लिये (अहोरात्राभ्याम्) दिन और रात्रि से, (नक्षत्रेभ्यः) नक्षत्रों से और (सूर्याचन्द्रमसाभ्याम्) सूर्य और चन्द्रमा से (भद्राहम्) शुभ दिन (कृधि) कर ॥३॥
भावार्थभाषाः - मनुष्य सब काल में, सब स्थान में, सब पदार्थों से उपकार लेकर परमेश्वर की महिमा विचारते हुए सदा सुखी रहें ॥३॥
टिप्पणी: ३−(अहोरात्राभ्याम्) अहःसर्वैकदेश०। पा० ५।४।८७। इत्यकारः समासान्तः। अहश्च रात्रिश्च ताभ्यां सकाशात् (नक्षत्रेभ्यः) अश्विन्यादिभ्यः (सूर्याचन्द्रमसाभ्याम्) अकारश्छान्दसः समासान्तः। सूर्यचन्द्राभ्याम् (भद्राहम्) शुभदिनम् (अस्मभ्यम्) अस्मदर्थम् (राजन्) शासितः (शकधूम) म० १। समर्थानां सूर्यादिलोकानां कम्पक (त्वम्) (कृधि) कुरु ॥