वांछित मन्त्र चुनें

यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः। वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥

मन्त्र उच्चारण
पद पाठ

य: । अङ्ग्य: । य: । कर्ण्य: । य: । अक्ष्यो: । विऽसल्पक: । वि । वृहाम: । विऽसल्पकम् । विऽद्रधम् । हृदयऽआमयम् । परा । तम् । अज्ञातम् । यक्ष्मम् । अधराञ्चम् । सुवामसि ॥१२७.३॥

अथर्ववेद » काण्ड:6» सूक्त:127» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग के नाश का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (अङ्ग्यः) अङ्गों में रहनेवाला, (यः) जो (कर्ण्यः) कानों में होनेवाला, (यः) जो (अक्ष्योः) दोनों आँखों का (विसल्पकः) हड़फूटन है। (विसल्पकम्) उस हड़फूटन रोग को, (विद्रधम्) हृदय के फोड़े को और (हृदयामयम्) हृदय की पीड़ा को (वि वृहामः) हम उखाड़े देते हैं। (अज्ञातम्) अप्रकट (यक्ष्मम्) उस राजरोग को (अधराञ्चम्) नीचे की ओर (परा) दूर (सुवामसि) हम फेंकते हैं ॥३॥
भावार्थभाषाः - सद्वैद्य सब प्रकट और अप्रकट रोगों को यथावत् जान कर रोगनिवृत्ति करे ॥३॥ इस मन्त्र का मिलान अ० २।३३।१। से करो ॥
टिप्पणी: ३−(यः) विसल्पकः (अङ्ग्यः) शरीरावयवाच्च। पा० ४।३।५५। इति भवे यत्। अङ्गेषु हस्तपादादिषु भवः (कर्ण्यः) कर्णयोरुत्पन्नः (अक्ष्योः) अ० २।३३।१। नेत्रयोः (विसल्पकः) म० १। विसर्परोगः (विवृहामः) उन्मूलयामः (विसल्पकम्) (विद्रधम्) म० १। हृदयव्रणम् (हृदयामयम्) हृद्रोगम् (परा) दूरे (अज्ञातम्) अप्रकटम् (यक्ष्मम्) राजरोगम् (अधराञ्चम्) अधोमुखम् (सुवामसि) प्रेरयामः ॥