बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
शत्रुओं के हराने का उपदेश।
पदार्थान्वयभाषाः - (इन्द्रेण) बड़े ऐश्वर्यवाले आचार्य करके (संशितम्) तीक्ष्ण किया गया (इदम्) यह (आदानम्) आकर्षण यन्त्र (तपसा) तप से (अकरम्) मैंने बनाया है। (अत्र) यहाँ पर (नः) हमारे (ये) जो (अमित्राः) शत्रु (सन्ति) हैं, (तान्) उनको (अग्ने) हे तेजस्वी राजन् ! (त्वम्) तू (आ द्य) बाँध ले ॥२॥
भावार्थभाषाः - बड़े-बड़े विद्वानों की सम्मति से सेनापति लोग अस्त्र-शस्त्र बना कर शत्रुओं को वश में करें ॥२॥
टिप्पणी: २−(इदम्) निर्दिष्टम् (आदानम्) आकर्षणपाशम् (अकरम्) अकार्यम् (तपसा) तपोबलेन (इन्द्रेण) ऐश्वर्यवता गुरुणा (संशितम्) सम्यक् तीक्ष्णीकृतम् (अमित्राः) शत्रवः (ये) (अत्र) अस्मिन् संग्रामे (नः) अस्माकम् (सन्ति) वर्तन्ते (तान्) शत्रून् (अग्ने) हे तेजस्विन् राजन् (आ द्य) बधान। पाशयन्त्रेण गृहाण (त्वम्) ॥