वांछित मन्त्र चुनें

अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर। अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्। क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥

मन्त्र उच्चारण
पद पाठ

अर्धम् । अर्धेन । पयसा । पृणक्षि । अर्धेन । शुष्म । वर्धसे । अमुर । अविम् । वृधाम । शग्मियम् ।सखायम् । वरुणम् । पुत्रम् । अदित्या: । इषिरन् । कविऽशस्तानि । अस्मै । वपूंषि । अवोचाम । रोदसी इति । सत्यऽवाचा ॥१.९॥

अथर्ववेद » काण्ड:5» सूक्त:1» पर्यायः:0» मन्त्र:9


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (शुष्म) हे बलवान् ! (अमुर) हे किसी से न घेरे गये परमेश्वर ! (अर्धम्) बढ़े हुए संसार को (अर्धेन) बढ़े हुए (पयसा) अपने व्यापकपन से (पृणक्षि) तू संयुक्त करता है और उस (अर्धेन) बढ़े हुए [व्यापकपन] से (वर्धसे) तू बढ़ता है। (अविम्) रक्षक, (शग्मियम्) सुखवान्, (सखायम्) सब के मित्र, (वरुणम्) सब में श्रेष्ठ, (पुत्रम्) सब के शुद्ध करने हारे, और (अदित्याः) अखण्ड प्रकृति के (इषिरम्) चलाने वा देखनेवाले परमेश्वर को (वृधाम) हम बड़ा मानें। (कविशस्तानि) बुद्धिमानों से बड़े माने गये (वपूंषि) रूपों को (अस्मै) इस [परमेश्वर] के लिये (अवोचाम) हम ने कथन किया है, (रोदसी) सूर्य और पृथिवी दोनों (सत्यवाचा) सत्य बोलनेवाले हैं ॥९॥
भावार्थभाषाः - परमेश्वर सब संसार में सर्वथा भरपूर है, वही महाबली प्रत्येक परमाणु में संयोग वियोग शक्ति देकर संसार को रचता है। उसकी महिमा सब बुद्धिमान् लोग गाते हैं, जो सूर्य और पृथिवी अर्थात् ऊँचे-नीचे और प्रकाशमान अप्रकाशमान लोकों से प्रकट है ॥९॥
टिप्पणी: ९−(अर्धम्) ऋधु वृद्धौ−घञ्। अर्धो हरतेर्विपरीताद्धारयतेर्वा स्यादुद्धृतं भवत्यृध्नोतेर्वा स्यादृद्धतमो विभागः−निरु० ३।२०। प्रवृद्धं संसारम् (अर्धेन) प्रवृद्धेन (पयसा) पय गतौ−असुन्। स्वगमनेन स्वव्याप्त्या (पृणक्षि) पृची सम्पर्चने। संयोजयसि (अर्धेन) प्रवृद्धेन व्यापकत्वेन (शुष्म) अ० १।१२।३। शुष्मम्=बलम्−निघ० २।३। ततोऽच्। हे बलवन् (वर्धसे) प्रवृद्धो भवसि (अमुर) मुर संवेष्टने−क। हे अवेष्टित। हे अहिंसित (अविम्) ३।१७।३। रक्षकम् (वृधाम) वर्धयाम प्रशंसाम। (शग्मियम्) युजिरुचितिजां कुश्च। उ० १।१४६। इति शकेर्मक्, कस्य गः। शग्मं सुखम्−निरु० ३।६। ततो घः। सुखवन्तम् (सखायम्) मित्रम् (वरुणम्) वरणीयम् (पुत्रम्) अ० १।११।५। शोधकम् (अदित्याः) अ० २।२८।४। अखण्डायाः प्रकृतेः (इषिरम्) इषिमदिमुदि०। उ० १।५१। इति इषु इच्छायाम्−किरच्। यद्वा ईष गतौ, दर्शने च−किरच्। ह्रस्वश्च। इषिरेण ईषणेन वैषणेन वार्षणेन वा−निरु० ४।७। गमयितारम्। दर्शकं परमात्मानाम् (कविशस्तानि) मेधाविभिः स्तुतानि (अस्मै) परमेश्वराय (वपूंषि) रूपाणि, स्वभावान् (अवोचाम) वच वा ब्रूञ्−लुङ्। वयमुक्तवन्तः (रोदसी) अ० ४।१।४। भूतानां रोधनशीले द्यावापृथिव्यौ (सत्यवाचा) सत्यवाचौ सत्यकथनशीले स्तः ॥