तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि। यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥
तत् । ऊं इति । सु । ते । महत् । पृथुऽज्मन् । नम: । कवि: । काव्येन । कृणोमि । यत् । सम्यञ्चौ । अभिऽयन्तौ । अभि । क्षाम् । अत्र ।मही इति । रोधचक्रे इति रोधऽचक्रे । ववृधेते इति॥१.५॥
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।