आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑। धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ॥
पद पाठ
आ । य: । धर्माणि । प्रथम: । ससाद । तत: । वपूंषि । कृणुषे । पुरूणि । धास्यु: ।योनिम् । प्रथम: । आ । विवेश। आ । य: । वाचम् । अनुदिताम् । चिकेत॥१.२॥
अथर्ववेद » काण्ड:5» सूक्त:1» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।
पदार्थान्वयभाषाः - (यः) जिस (प्रथमः) प्रख्यात परमेश्वर ने (धर्माणि) धारणयोग्य धर्मों वा व्यवस्थाओं को (आ) यथावत् (ससाद) प्राप्त किया, (ततः) उसी [धर्म] से वह [संसार के] (पुरूणि) अनेक (वपूंषि) रूपों को (कृणुषे=कृणुते) बनाता है। (प्रथमः) उस पहिले (धास्युः) धारण की इच्छा करनेवाले परमेश्वर ने (योनिम्) प्रत्येक कारण में (आ) यथावत् (विवेश) प्रवेश किया, (यः) जिसने (अनुदिताम्) बिना कही हुई (वाचम्) वाणी को (आ) ठीक-ठीक (चिकेत) जाना था ॥२॥
भावार्थभाषाः - परमात्मा ने नियम स्थापन करके सृष्टि रची है, और वह सब का अन्तर्यामी होकर सब के हृदयों को जानता है ॥२॥
टिप्पणी: २−(आ) समन्तात् (यः) परमेश्वरः (धर्माणि) अ० १।२५।१। धार्यान् नियमान्। व्यवस्थाः (प्रथमः) आदिमः। प्रधानः (ससाद) प्राप (ततः) तस्मात्, धर्मात् (वपूंषि) अर्त्तिपॄवपि०। उ० २।११७। इति टुवप बीजतन्तुसन्ताने−उसि। रूपाणि−निघ० ३।७। रूपाणि (कृणुषे) तकारस्य षकारः। कृणुते। कुरुते (पुरूणि) बहूनि (धास्युः) अ० २।१।४। (योनिम्) कारणम् (प्रथमः) (आ) (विवेश) प्रविष्टवान् (आ) (यः) (वाचम्) वाणीम् (अनुदिताम्) वद वाचि−क्त। यद्वा। उत्+इण्−क्त। अनुक्ताम्। प्राप्तोदयाम् (चिकेत) कित ज्ञाने लिट्, वैदिकः। ज्ञातवान् ॥