वांछित मन्त्र चुनें

घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥

मन्त्र उच्चारण
पद पाठ

घृतऽहृदा: । मधुऽकूला: । सुराऽउदका: । क्षीरेण । पूर्णा: । उदकेन । दध्ना । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.६॥

अथर्ववेद » काण्ड:4» सूक्त:34» पर्यायः:0» मन्त्र:6


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - (घृतहृदाः) प्रकाश की ध्वनिवाली, (मधुकूलाः) मधु अर्थात् ज्ञान के रक्षा साधनवाली, (सुरोदकाः) सुरा अर्थात् ऐश्वर्य वा तत्त्व मथन का सेवन करनेवाली, (क्षीरेण) भोजन साधन से, (उदकेन) सेचन वा वृद्धि साधन से और (दध्ना) धारण पोषण सामर्थ्य से (पूर्णाः) परिपूर्ण, (एताः) ये (सर्वाः) सब (धाराः) धारण शक्तियाँ (स्वर्गे लोके) स्वर्ग लोक में (मधुमत्) मधु नाम ज्ञान की पूर्णता से (त्वा) तुझको (पिन्वमानाः) सींचती हुई, (उप) आदर से (यन्तु) मिलें, और (समन्ताः) सम्पूर्ण (पुष्करिणी=०-ण्यः) पोषणवती शक्तियाँ (त्वा) तुझ में (उप तिष्ठन्तु) उपस्थित होवें ॥६॥
भावार्थभाषाः - मनुष्य योगसाधन से अपनी अनेक शक्तियाँ बढ़ाकर संसार का उपकार करके आनन्द भोगता है ॥६॥
टिप्पणी: ६−(घृतह्रदाः) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति घृ क्षरणदीप्त्योः-क्त। घृतं प्रकाशः। ह्राद अव्यक्ते शब्दे-अच्, निपातः। प्रकाशयुक्त-ध्वनयः (मधुकूलाः) कूल आवरणे-अच्। मधु ज्ञानं कूलम्, आवरणं रक्षासाधनं यासां ताः (सुरोदकाः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। षु प्रसवैश्वर्ययोः, यद्वा षुञ् अभिषवे-क्रन्।, यद्वा, षुर ऐश्वर्यदीप्त्योः=क, टाप्। सुरा=उदकम्-निघ० १।१५। सुरा सुनोतेः-निरु० १।११। सुराणां पत्नी शक्तिः सुरा। उदकं च। उ० २।३९। इति उन्दी क्लेदने-क्वुन्। सुरा, ऐश्वर्यं तत्त्वमथनं वा, उदकं सेचनं यासां ताः (क्षीरेण) घसेः किच्च। उ० ४।३४। इति घस्लृ अदने-ईरन्। वा क्षर संचलने-डीरन्। क्षीरम् उदकम्-निघ० १।१२। क्षीरं क्षरतेर्घसेर्वेरो नामकरण उशीरमिति यथा-निरु० २।५। भोजनसाधनेन (पूर्णाः) पूरिताः (उदकेन) सेचनसाधनेन (दध्ना) अ० ३।१२।७। दधि धारणं पोषणं तेन। अन्यत् पूर्ववत् म० ५ ॥