अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
पद पाठ
अस्य । इत् । इन्द्र: । ववृधे । वृष्ण्यम् । शव: । मदे । सुतस्य । विष्णवि ॥ अद्य । तम् । अस्य । महिमानम् । आयव: । अनु । स्तुवन्ति । पूर्वऽथा ॥९९.२॥
अथर्ववेद » काण्ड:20» सूक्त:99» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - (इन्द्रः) इन्द्र [परम ऐश्वर्यवाले परमात्मा] ने (इत्) ही (सुतस्य) उत्पन्न हुए (अस्य) इस [जीव] के (वृष्ण्यम्) पराक्रम और (शवः) बल को (विष्णवि) व्यापक (मदे) आनन्द में (वावृधे) बढ़ाया है, (अस्य) इस [परमात्मा] की (तम्) उस (महिमानम्) बड़ाई को (आयवः) मनुष्य (अद्य) अब (पूर्वथा) पहिले के समान (अनु स्तुवन्ति) सराहते रहते हैं ॥२॥
भावार्थभाषाः - अनादि निर्विकार परमात्मा इस प्राणी के आनन्द के लिये सदा सहाय करता है, उसी की उपासना सब मनुष्य सदा करते हैं ॥२॥
टिप्पणी: यह मन्त्र यजुर्वेद में भी है-३३।९७ ॥ २−(अस्य) जीवस्य (इत्) एव (इन्द्रः) परमैश्वर्यवान् परमात्मा (वावृधे) वर्धितवान् (वृष्ण्यम्) वृषत्वम्। पराक्रमम् (शवः)। बलम् (मदे) आनन्दे (सुतस्य) उत्पन्नस्य (विष्णवि) विष्णौ। व्यापके (अद्य) (तम्) (अस्य) परमेश्वरस्य (महिमानम्) महत्त्वम् (आयवः) मनुष्याः (अनु) निरन्तरम् (स्तुवन्ति) प्रशंसन्ति (पूर्वथा) यथापूर्वम् ॥