बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।
पदार्थान्वयभाषाः - (यत्) जब (एन्यः) गतिवाली, (सुदुघाः) अच्छे प्रकार कामनाएँ पूरी करनेवाली, (अनपस्फुरः) निश्चल बुद्धियाँ (आ पतन्ति) आ जावें, [त्ब] (अपस्फुरम्) अत्यन्त बढ़े हुए (सोमम्) उत्पन्न करनेवाले परमात्मा को (इन्द्राय) बड़े ऐश्वर्य की (पातवे) रक्षा के लिये (गृभायत) तुम ग्रहण करो ॥७॥
भावार्थभाषाः - मनुष्य सबमें गतिवाली उत्तम बुद्धि को प्राप्त होकर परमेश्वर का आश्रय लेकर अपना ऐश्वर्य बढ़ावें ॥७॥
टिप्पणी: ७−(आ पतन्ति) आगच्छन्ति (यत्) यदा (एन्यः) वीज्याज्वरिभ्यो निः। उ० ४।४८। इण् गतौ-निप्रत्ययः, ङीप्। एन्यो नदीनाम-निघ० १।१३। गतिशीलाः (सुदुघाः) सुष्ठु कामानां प्रपूरयित्र्यः (अनपस्फुरः) अन् अप+स्फुर संचलने-क्विप्। निश्चला बुद्धयः (अपस्फुरम्) अप+स्फुर संचलने वृद्धौ च क्विप्। अत्यन्तं प्रवृद्धम् (गृभायत) गृह्णीत (सोमम्) उत्पादकं परमात्मानम् (इन्द्राय) ऐश्वर्यम् (पातवे) पातुम्। रक्षितुम् ॥