वांछित मन्त्र चुनें

यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑। त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥

मन्त्र उच्चारण
पद पाठ

य: । व्यतीन् । अफाणयत् । सुऽयुक्तान् । उप । दाशुषे ॥ तक्व: । नेना । तत् । इत् । वपु: । उपऽमा । य: । अमुच्यत ॥९२.१०॥

अथर्ववेद » काण्ड:20» सूक्त:92» पर्यायः:0» मन्त्र:10


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (यः) जिस [परमात्मा] ने (व्यतीन्) विविध प्रकार चलते रहनेवाले, (सुयुक्तान्) बड़े योग्य पदार्थों को (दाशुषे) आत्मदानी [भक्त] के लिये (उप) सुन्दर रीति से (अफाणयत्) सहज में उत्पन्न किया है और (यः) जिस [परमात्मा] ने (उपमाः) पास रहनेवाले को (अमुच्यत) [दुःखों से] मुक्त किया है, (तत् इत्) वही (वपुः) बीज बोनेवाला [ब्रह्म] (तक्वः) व्यापक (नेता) नेता [अगुआ परमात्मा] है ॥१०॥
भावार्थभाषाः - जिस परमात्मा ने अपने सहज स्वभाव से अनोखे-अनोखे पदार्थ रचकर अपने विवेकी भक्तों को परम आनन्द दिया है, सब मनुष्य उस सर्वशक्तिमान् की उपासना करके सुखी होवें ॥१०॥
टिप्पणी: १०−(यः) परमात्मा (व्यतीन्) अत सातत्यगमने-इन्। विविधसदागमनशीलान् (अफाणयत्) फण गतौ अनायासेनोत्पत्तौ च-णिच्। फणतिर्गतिकर्मा-निघ० २।१४। अनायासेनोत्पादितवान् (सुयुक्तान्) सुयोग्यान् पदार्थान् (उप) पूजायाम् (दाशुषे) आत्मदानिने। उपासकाय (तक्वः) कॄगॄशॄदॄभ्यो वः। उ० १।१। तकतिर्गतिकर्मा-निघ० २।१४। वप्रत्ययः। व्यापकः (नेता) (तत्) (इत्) एव (वपुः) अर्तिपॄवपि०। उ० २।११७। डुवप बीजतन्तुसन्ताने-उसि। बीजोत्पादकं ब्रह्म (उपमा) विभक्तेराकारः। उपमे अन्तिकनाम-निघ० २।१६। उपमं निकटस्थम्। उपासकम् (यः) परमात्मा (अमुच्यत) मुक्तवान् दुःखेभ्यः ॥