वांछित मन्त्र चुनें

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न्। बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥

मन्त्र उच्चारण
पद पाठ

हंसै:ऽइव । सखिऽभि: । वावदत्ऽभि: । अश्मन्ऽमयानि । नहना । व‍िऽअस्यन् ॥ बृहस्पति:। अभिऽकनिक्रदत् । गा: । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥९०.३॥

अथर्ववेद » काण्ड:20» सूक्त:91» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (हंसैः इव) हंसों के समान [विवेकी] (वावदद्भिः) स्पष्ट बोलते हुए (सखिभिः) मित्र पुरुषों द्वारा (अश्मन्मयानि) व्याप्तिवाले (नहना) बन्धनों [कठिन विघ्नों] को (व्यस्यन्) हटाते हुए, (अभिकनिक्रदत्) सब ओर उपदेश करते हुए (विद्वान्) विद्वान् (बृहस्पतिः) बृहस्पति [बड़े विद्वानों के स्वामी परमात्मा] ने (गाः) वेदवाणियों को (प्र अस्तौत्) प्रस्तुत किया है [सामने रक्खा है] (उत च) और भी (उत् अगायत्) ऊँचा गाया है ॥३•॥
भावार्थभाषाः - जिस पक्षपातरहित परमात्मा ने प्रलय के भारी अन्धकार को मिटाकर विवेकी प्यारे भक्त ऋषियों द्वारा संसार के सुख के लिये वेदों को प्रकाशित किया है, उस जगदीश्वर की उपासना से अपने आत्मा में सब लोग प्रकाश करें ॥३॥
टिप्पणी: ३−(हंसैरिव) हंसपक्षिवद्विवेकिभिः (सखिभिः) मित्रैः (वावदद्भिः) वद व्यक्तायां वाचि-यङ्लुकि शतृ। स्पष्टं कथयद्भिः (अश्मन्मयानि) अशू व्याप्तौ-मनिन्। व्याप्तिमन्ति (नहना) बन्धनानि। विघ्नकर्माणि (व्यस्यन्) विक्षिपन्। शिथिलयन् (बृहस्पतिः) बृहतां ब्रह्माण्डानां रक्षकः (अभिकनिक्रदत्) क्रदि आह्वाने रोदने च-यङ्लुकि, शतृ। आभिमुख्येन भृशमुपदिशन् (गाः) वेदवाणीः (उत) अपि (प्र अस्तौत्) प्रस्तुतवान् (उत्) उच्चैः (च) (विद्वान्) (अगायत्) उपदिष्टवान् ॥