वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: सुतकक्षः छन्द: गायत्री स्वर: सूक्त-६०

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः। ए॒वा ते॒ राध्यं॒ मनः॑ ॥

मन्त्र उच्चारण
पद पाठ

एव । हि । असि । वीरऽयु: । एव । शूर: । उत । स्थिर: ॥ एव । ते । राध्यम् । मन: ॥६०.१॥

अथर्ववेद » काण्ड:20» सूक्त:60» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे पुरुष !] तू (एव) निश्चय करके (हि) ही (वीरयुः) वीरों का चाहनेवाला, (एव) निश्चय करके (शूरः) शूर (उत) और (स्थिरः) दृढ़ (असि) है, (एव) निश्चय करके (ते) तेरा (मनः) मन [विचारसामर्थ्य] (राध्यम्) बड़ाई योग्य है ॥१॥
भावार्थभाषाः - मनुष्य धार्मिक सत्य सङ्कल्पों की पूर्ति के लिये सदा दृढ़ प्रयत्न करे ॥१॥
टिप्पणी: मन्त्र १-३ ऋग्वेद में हैं-८।९२ [सायणभाष्य ८१]।२८-३०। सामवेद-उ० २।१। तृच १८ मन्त्र १-पू० ३।४।१० ॥ १−(एव) निश्चयेन (हि) अवधारणे (असि) (वीरयुः) वीर-क्यच्। उप्रत्ययः वीरान् कामयमानः (एव) (शूरः) (उत) अपि (स्थिरः) दृढः (एव) (ते) तव (राध्यम्) आराधनीयम् (मनः) मननसामर्थ्यम् ॥