वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: गोतमः छन्द: पङ्क्तिः स्वर: सूक्त-५६

यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑। यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥

मन्त्र उच्चारण
पद पाठ

यत् । उत्ऽईरते । आजय: । धृष्णवे । धीयते । धना ॥ युक्ष्व । मदऽच्युता । हरी इति । कम् । हन: । कम् । वसौ । दध: । अस्मान् । इन्द्र । वसौ । दध: ॥५६.३॥

अथर्ववेद » काण्ड:20» सूक्त:56» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभापति के लक्षण का उपदेश।

पदार्थान्वयभाषाः - (यत्) जब (आजयः) सङ्ग्राम (उदीरते) उठते हैं, (धृष्णवे) निर्भय पुरुष के लिये (धना) धन (धीयते) धरा जाता है। (मदच्युता) आनन्द देनेवाले (हरी) दो घोड़ों [के समान बल और पराक्रम] को (युक्ष्व) जोड़, (कम्) किस [शत्रु] को (हनः) तू मारेगा ? (कम्) किस [मित्र] को (वसौ) धन के बीच (दधः) तू रक्खेगा ? (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले सेनापति] (अस्मान्) हमें तू (वसौ) धन में (दधः) रख ॥३॥
भावार्थभाषाः - विजय पाने पर वीर पुरुष धन पाता है, यह विचारकर राजा बल और पराक्रम से युद्धसामग्री एकत्र करके शत्रुओं को मारता हुआ और मित्रों का सत्कार करता हुआ प्रजा की उन्नति करे ॥३॥
टिप्पणी: ३−(यत्) यदा (उदीरते) उद्गच्छन्ति (आजयः) संग्रामाः (धृष्णवे) प्रगल्भाय (धीयते) ध्रियते (धना) विभक्तेराकारः। धनम् (युक्ष्व) सांहितिको दीर्घः। युजिर् योगे-लोट्, अन्तर्गतण्यर्थः। योजय (मदच्युता) मदस्य हर्षस्य च्यावयितारौ प्रापयितारौ (हरी) अश्वाविव बलपराक्रमौ (कम्) शत्रुम् (हनः) हन्तर्लेट्। हन्याः (कम्) सुहृदम् (वसौ) वसुनि। धने। (दधः) दध धारणे-लेट्। दध्याः (अस्मान्) (इन्द्र) परमैश्वर्यवन् सेनापते (वसौ) धने (दधः) स्थापय ॥